वीरतारापोरः
05 October 2025

वीरतारापोरः

बालमोदिनी

About

१९६५ तमे वर्षे भारतपाकिस्थानयोः मध्ये युद्धं प्रचलत् अस्ति । लेफ्टिनेण्ट तारापोरः अस्य सेनानीः आसीत् । केषाञ्चन दिनानामनन्तरं फिल्लोरनगरस्य समीपे स्थितानि शत्रुयानानि नाशितानि । पाकिस्थानस्य  एका क्षिपणिः तारापोरस्य युद्धवाहनस्य विध्वंसम् अकरोत् । तारापोरः व्रणितः जातः चेदपि चिकित्साम् उपेक्ष्य अग्रे गत्वा वीरावेशेन युद्धं कृतवान् । अन्यथा गतिः नास्ति इति शत्रवः पलायनं कृतवन्तः ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

In 1965, war was ongoing between India and Pakistan. Lieutenant Tarapore was a commander in this battle. After several days, enemy tanks near Phillaur city were destroyed. A Pakistani missile struck Tarapore’s battle tank, injuring him. Despite his wounds, he ignored medical aid and continued fighting bravely. Seeing no other option, the enemy forces fled.