वास्तविकः ज्ञानी
13 September 2025

वास्तविकः ज्ञानी

बालमोदिनी

About

महर्षेः कणादस्य प्रसिद्धिं श्रुत्वा तत्रत्यः राजा तस्य दर्शनलाभं प्राप्तुम् इष्टवान् । सः महर्षिं नमस्कृत्य सेवकानां द्वारा नीतानि वज्रवैडूर्यादिभिः पूर्णानि पात्राणि अयच्छत् । किन्तु महर्षिः उपायनं न स्वीकृतवान् । किमर्थम् इति पृष्टे महर्षिः अवदत् 'महाराज ! जनानां वचनं श्रुत्वा मह्यम् उपायनं दीयते भवता । यदि जनाः मम विषये दुर्वचनानि अवदिष्यन् तर्हि भवान् मह्यं दण्डनम् अदास्यत् । केवलं कर्णाभ्यां श्रुतेषु वचनेषु विश्वस्य दत्तम् उपायनम् अहं न स्वीकरोमि' इति । एषः महर्षिः वास्तविकः महाज्ञानी इति इदानीं महाराजः ज्ञातवान् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

Hearing of the great sage Kanāda’s fame, a local king wished to meet him. After paying his respects, the king offered vessels filled with precious gems through his attendants. However, the sage refused the gift. When asked why, he replied, "O King! You offer me gifts based on what people say about me. If they had spoken ill of me, would you have punished me instead? I do not accept rewards merely based on hearsay". Realizing the sage’s true wisdom, the king understood that Kanāda was indeed a great enlightened soul.